Original

क्रुद्धमाज्ञाय रामं तु वसिष्ठः प्रत्युवाच ह ।जाबालिरपि जानीते लोकस्यास्य गतागतिम् ।निवर्तयितुकामस्तु त्वामेतद्वाक्यमब्रवीत् ॥ १ ॥

Segmented

क्रुद्धम् आज्ञाय रामम् तु वसिष्ठः प्रत्युवाच ह जाबालिः अपि जानीते लोकस्य अस्य गतागतिम् निवर्तयितु-कामः तु त्वाम् एतद् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
आज्ञाय आज्ञा pos=vi
रामम् राम pos=n,g=m,c=2,n=s
तु तु pos=i
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
pos=i
जाबालिः जाबालि pos=n,g=m,c=1,n=s
अपि अपि pos=i
जानीते ज्ञा pos=v,p=3,n=s,l=lat
लोकस्य लोक pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
गतागतिम् गतागति pos=n,g=f,c=2,n=s
निवर्तयितु निवर्तयितु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
तु तु pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan