Original

कामवृत्तस्त्वयं लोकः कृत्स्नः समुपवर्तते ।यद्वृत्ताः सन्ति राजानस्तद्वृत्ताः सन्ति हि प्रजाः ॥ ९ ॥

Segmented

काम-वृत्तः त्व् अयम् लोकः कृत्स्नः समुपवर्तते यद्-वृत्ताः सन्ति राजानस् तद्-वृत् सन्ति हि प्रजाः

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
त्व् तु pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
लोकः लोक pos=n,g=m,c=1,n=s
कृत्स्नः कृत्स्न pos=a,g=m,c=1,n=s
समुपवर्तते समुपवृत् pos=v,p=3,n=s,l=lat
यद् यद् pos=n,comp=y
वृत्ताः वृत् pos=va,g=m,c=1,n=p,f=part
सन्ति अस् pos=v,p=3,n=p,l=lat
राजानस् राजन् pos=n,g=m,c=1,n=p
तद् तद् pos=n,comp=y
वृत् वृत् pos=va,g=f,c=1,n=p,f=part
सन्ति अस् pos=v,p=3,n=p,l=lat
हि हि pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p