Original

कस्य यास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् ।अनया वर्तमानोऽहं वृत्त्या हीनप्रतिज्ञया ॥ ८ ॥

Segmented

कस्य यास्याम्य् अहम् वृत्तम् केन वा स्वर्गम् आप्नुयाम् अनया वर्तमानो ऽहम् वृत्त्या हीन-प्रतिज्ञया

Analysis

Word Lemma Parse
कस्य pos=n,g=m,c=6,n=s
यास्याम्य् या pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
केन pos=n,g=m,c=3,n=s
वा वा pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
आप्नुयाम् आप् pos=v,p=1,n=s,l=vidhilin
अनया इदम् pos=n,g=f,c=3,n=s
वर्तमानो वृत् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
वृत्त्या वृत्ति pos=n,g=f,c=3,n=s
हीन हा pos=va,comp=y,f=part
प्रतिज्ञया प्रतिज्ञा pos=n,g=f,c=3,n=s