Original

कश्चेतयानः पुरुषः कार्याकार्यविचक्षणः ।बहु मंस्यति मां लोके दुर्वृत्तं लोकदूषणम् ॥ ७ ॥

Segmented

कः चेतयानः पुरुषः कार्य-अकार्य-विचक्षणः बहु मंस्यति माम् लोके दुर्वृत्तम् लोक-दूषणम्

Analysis

Word Lemma Parse
कः pos=n,g=m,c=1,n=s
चेतयानः चेतय् pos=va,g=m,c=1,n=s,f=part
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कार्य कार्य pos=n,comp=y
अकार्य अकार्य pos=n,comp=y
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s
बहु बहु pos=a,g=n,c=2,n=s
मंस्यति मन् pos=v,p=3,n=s,l=lrt
माम् मद् pos=n,g=,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
दुर्वृत्तम् दुर्वृत्त pos=a,g=m,c=2,n=s
लोक लोक pos=n,comp=y
दूषणम् दूषण pos=a,g=m,c=2,n=s