Original

अधर्मं धर्मवेषेण यदीमं लोकसंकरम् ।अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ॥ ६ ॥

Segmented

अधर्मम् धर्म-वेषेण यदि इमम् लोक-संकरम् अभिपत्स्ये शुभम् हित्वा क्रिया-विधि-विवर्जितम्

Analysis

Word Lemma Parse
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
वेषेण वेष pos=n,g=m,c=3,n=s
यदि यदि pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
संकरम् संकर pos=n,g=m,c=2,n=s
अभिपत्स्ये अभिपद् pos=v,p=1,n=s,l=lrt
शुभम् शुभ pos=a,g=n,c=2,n=s
हित्वा हा pos=vi
क्रिया क्रिया pos=n,comp=y
विधि विधि pos=n,comp=y
विवर्जितम् विवर्जय् pos=va,g=n,c=2,n=s,f=part