Original

अनार्यस्त्वार्यसंकाशः शौचाद्धीनस्तथा शुचिः ।लक्षण्यवदलक्षण्यो दुःशीलः शीलवानिव ॥ ५ ॥

Segmented

अनार्यस् त्व् आर्य-संकाशः शौचात् हीनः तथा शुचिः लक्षण्य-वत् अलक्षण्यो दुःशीलः शीलवान् इव

Analysis

Word Lemma Parse
अनार्यस् अनार्य pos=a,g=m,c=1,n=s
त्व् तु pos=i
आर्य आर्य pos=a,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
शौचात् शौच pos=n,g=n,c=5,n=s
हीनः हा pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
शुचिः शुचि pos=a,g=m,c=1,n=s
लक्षण्य लक्षण्य pos=a,comp=y
वत् वत् pos=i
अलक्षण्यो अलक्षण्य pos=a,g=m,c=1,n=s
दुःशीलः दुःशील pos=a,g=m,c=1,n=s
शीलवान् शीलवत् pos=a,g=m,c=1,n=s
इव इव pos=i