Original

धर्मे रताः सत्पुरुषैः समेतास्तेजस्विनो दानगुणप्रधानाः ।अहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनयः प्रधानाः ॥ ३१ ॥

Segmented

धर्मे रताः सत्-पुरुषैः समेतास् तेजस्विनो दान-गुण-प्रधानाः अहिंसका वीत-मलाः च लोके भवन्ति पूज्या मुनयः प्रधानाः

Analysis

Word Lemma Parse
धर्मे धर्म pos=n,g=m,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part
सत् सत् pos=a,comp=y
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
समेतास् समे pos=va,g=m,c=1,n=p,f=part
तेजस्विनो तेजस्विन् pos=a,g=m,c=1,n=p
दान दान pos=n,comp=y
गुण गुण pos=n,comp=y
प्रधानाः प्रधान pos=n,g=m,c=1,n=p
अहिंसका अहिंसक pos=a,g=m,c=1,n=p
वीत वी pos=va,comp=y,f=part
मलाः मल pos=n,g=m,c=1,n=p
pos=i
लोके लोक pos=n,g=m,c=7,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
पूज्या पूजय् pos=va,g=m,c=1,n=p,f=krtya
मुनयः मुनि pos=n,g=m,c=1,n=p
प्रधानाः प्रधान pos=a,g=m,c=1,n=p