Original

सत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादितां च ।द्विजातिदेवातिथिपूजनं च पन्थानमाहुस्त्रिदिवस्य सन्तः ॥ ३० ॥

Segmented

सत्यम् च धर्मम् च पराक्रमम् च भूत-अनुकम्पाम् प्रिय-वादि-ताम् च द्विजाति-देव-अतिथि-पूजनम् च पन्थानम् आहुस् त्रिदिवस्य सन्तः

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=2,n=s
pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
pos=i
भूत भूत pos=n,comp=y
अनुकम्पाम् अनुकम्पा pos=n,g=f,c=2,n=s
प्रिय प्रिय pos=a,comp=y
वादि वादिन् pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
द्विजाति द्विजाति pos=n,comp=y
देव देव pos=n,comp=y
अतिथि अतिथि pos=n,comp=y
पूजनम् पूजन pos=n,g=n,c=2,n=s
pos=i
पन्थानम् पथिन् pos=n,g=,c=2,n=s
आहुस् अह् pos=v,p=3,n=p,l=lit
त्रिदिवस्य त्रिदिव pos=n,g=n,c=6,n=s
सन्तः सत् pos=a,g=m,c=1,n=p