Original

निर्मर्यादस्तु पुरुषः पापाचारसमन्वितः ।मानं न लभते सत्सु भिन्नचारित्रदर्शनः ॥ ३ ॥

Segmented

निर्मर्यादस् तु पुरुषः पाप-आचार-समन्वितः मानम् न लभते सत्सु भिन्न-चारित्र-दर्शनः

Analysis

Word Lemma Parse
निर्मर्यादस् निर्मर्याद pos=a,g=m,c=1,n=s
तु तु pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
पाप पाप pos=n,comp=y
आचार आचार pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
मानम् मान pos=n,g=m,c=2,n=s
pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
सत्सु सत् pos=a,g=m,c=7,n=p
भिन्न भिद् pos=va,comp=y,f=part
चारित्र चारित्र pos=n,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s