Original

शतं क्रतूनामाहृत्य देवराट्त्रिदिवं गतः ।तपांस्युग्राणि चास्थाय दिवं याता महर्षयः ॥ २९ ॥

Segmented

शतम् क्रतूनाम् आहृत्य देवराट् त्रिदिवम् गतः तपांस्य् उग्राणि च आस्थाय दिवम् याता महा-ऋषयः

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=2,n=s
क्रतूनाम् क्रतु pos=n,g=m,c=6,n=p
आहृत्य आहृ pos=vi
देवराट् देवराज् pos=n,g=m,c=1,n=s
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
तपांस्य् तपस् pos=n,g=n,c=2,n=p
उग्राणि उग्र pos=a,g=n,c=2,n=p
pos=i
आस्थाय आस्था pos=vi
दिवम् दिव् pos=n,g=m,c=2,n=s
याता या pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p