Original

कर्मभूमिमिमां प्राप्य कर्तव्यं कर्म यच्छुभम् ।अग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः ॥ २८ ॥

Segmented

कर्म-भूमिम् इमाम् प्राप्य कर्तव्यम् कर्म यच् छुभम् अग्निः वायुः च सोमः च कर्मणाम् फल-भागिनः

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,comp=y
भूमिम् भूमि pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
कर्म कर्मन् pos=n,g=n,c=1,n=s
यच् यद् pos=n,g=n,c=1,n=s
छुभम् शुभ pos=a,g=n,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
pos=i
सोमः सोम pos=n,g=m,c=1,n=s
pos=i
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
फल फल pos=n,comp=y
भागिनः भागिन् pos=a,g=m,c=1,n=p