Original

संतुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवर्तये ।अकुहः श्रद्दधानः सन्कार्याकार्यविचक्षणः ॥ २७ ॥

Segmented

संतुः-पञ्चवर्गः ऽहम् लोकयात्राम् प्रवर्तये अकुहः श्रद्दधानः सन् कार्य-अकार्य-विचक्षणः

Analysis

Word Lemma Parse
संतुः संतुष् pos=va,comp=y,f=part
पञ्चवर्गः पञ्चवर्ग pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
लोकयात्राम् लोकयात्रा pos=n,g=f,c=2,n=s
प्रवर्तये प्रवर्तय् pos=v,p=1,n=s,l=lat
अकुहः अकुह pos=a,g=m,c=1,n=s
श्रद्दधानः श्रद्धा pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
कार्य कार्य pos=n,comp=y
अकार्य अकार्य pos=n,comp=y
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s