Original

वनवासं वसन्नेवं शुचिर्नियतभोजनः ।मूलैः पुष्पैः फलैः पुण्यैः पितॄन्देवांश्च तर्पयन् ॥ २६ ॥

Segmented

वन-वासम् वसन्न् एवम् शुचिः नियमित-भोजनः मूलैः पुष्पैः फलैः पुण्यैः पितॄन् देवांः च तर्पयन्

Analysis

Word Lemma Parse
वन वन pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
वसन्न् वस् pos=va,g=m,c=1,n=s,f=part
एवम् एवम् pos=i
शुचिः शुचि pos=a,g=m,c=1,n=s
नियमित नियम् pos=va,comp=y,f=part
भोजनः भोजन pos=n,g=m,c=1,n=s
मूलैः मूल pos=n,g=n,c=3,n=p
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
फलैः फल pos=n,g=n,c=3,n=p
पुण्यैः पुण्य pos=a,g=n,c=3,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
देवांः देव pos=n,g=m,c=2,n=p
pos=i
तर्पयन् तर्पय् pos=va,g=m,c=1,n=s,f=part