Original

कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरोः ।भरतस्य करिष्यामि वचो हित्वा गुरोर्वचः ॥ २४ ॥

Segmented

कथम् ह्य् अहम् प्रतिज्ञाय वन-वासम् इमम् गुरोः भरतस्य करिष्यामि वचो हित्वा गुरोः वचः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
ह्य् हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
प्रतिज्ञाय प्रतिज्ञा pos=vi
वन वन pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
भरतस्य भरत pos=n,g=m,c=6,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
वचो वचस् pos=n,g=n,c=2,n=s
हित्वा हा pos=vi
गुरोः गुरु pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s