Original

श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य माम् ।आह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह ॥ २३ ॥

Segmented

श्रेष्ठम् ह्य् अनार्यम् एव स्याद् यद् भवान् अवधार्य माम् आह युक्तिकरैः वाक्यैः इदम् भद्रम् कुरुष्व ह

Analysis

Word Lemma Parse
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=1,n=s
ह्य् हि pos=i
अनार्यम् अनार्य pos=a,g=n,c=1,n=s
एव एव pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यद् यद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अवधार्य अवधारय् pos=vi
माम् मद् pos=n,g=,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
युक्तिकरैः युक्तिकर pos=a,g=n,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
भद्रम् भद्र pos=a,g=n,c=2,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
pos=i