Original

भूमिः कीर्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि ।स्वर्गस्थं चानुबध्नन्ति सत्यमेव भजेत तत् ॥ २२ ॥

Segmented

भूमिः कीर्तिः यशो लक्ष्मीः पुरुषम् प्रार्थयन्ति हि स्वर्ग-स्थम् च अनुबध्नन्ति सत्यम् एव भजेत तत्

Analysis

Word Lemma Parse
भूमिः भूमि pos=n,g=f,c=1,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
यशो यशस् pos=n,g=n,c=1,n=s
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
प्रार्थयन्ति प्रार्थय् pos=v,p=3,n=p,l=lat
हि हि pos=i
स्वर्ग स्वर्ग pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
pos=i
अनुबध्नन्ति अनुबन्ध् pos=v,p=3,n=p,l=lat
सत्यम् सत्य pos=n,g=n,c=2,n=s
एव एव pos=i
भजेत भज् pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s