Original

कायेन कुरुते पापं मनसा संप्रधार्य च ।अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ॥ २१ ॥

Segmented

कायेन कुरुते पापम् मनसा सम्प्रधार्य च अनृतम् जिह्वया च आह त्रिविधम् कर्म पातकम्

Analysis

Word Lemma Parse
कायेन काय pos=n,g=m,c=3,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
पापम् पाप pos=n,g=n,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
सम्प्रधार्य सम्प्रधारय् pos=vi
pos=i
अनृतम् अनृत pos=n,g=n,c=2,n=s
जिह्वया जिह्वा pos=n,g=f,c=3,n=s
pos=i
आह अह् pos=v,p=3,n=s,l=lit
त्रिविधम् त्रिविध pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
पातकम् पातक pos=n,g=n,c=1,n=s