Original

क्षात्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम् ।क्षुद्रौर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभिः ॥ २० ॥

Segmented

क्षात्रम् धर्मम् अहम् त्यक्ष्ये ह्य् अधर्मम् धर्म-संहितम्

Analysis

Word Lemma Parse
क्षात्रम् क्षात्र pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
त्यक्ष्ये त्यज् pos=v,p=1,n=s,l=lrt
ह्य् हि pos=i
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
संहितम् संधा pos=va,g=m,c=2,n=s,f=part