Original

भवान्मे प्रियकामार्थं वचनं यदिहोक्तवान् ।अकार्यं कार्यसंकाशमपथ्यं पथ्यसंमितम् ॥ २ ॥

Segmented

भवान् मे प्रिय-काम-अर्थम् वचनम् यद् इह उक्तवान् अकार्यम् कार्य-संकाशम् अपथ्यम् पथ्य-संमितम्

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
प्रिय प्रिय pos=a,comp=y
काम काम pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
इह इह pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
अकार्यम् अकार्य pos=a,g=n,c=1,n=s
कार्य कार्य pos=n,comp=y
संकाशम् संकाश pos=n,g=n,c=1,n=s
अपथ्यम् अपथ्य pos=a,g=n,c=1,n=s
पथ्य पथ्य pos=a,comp=y
संमितम् संमा pos=va,g=n,c=1,n=s,f=part