Original

प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम् ।भारः सत्पुरुषाचीर्णस्तदर्थमभिनन्द्यते ॥ १९ ॥

Segmented

प्रत्यगात्मम् इमम् धर्मम् सत्यम् पश्याम्य् अहम् स्वयम् भारः सत्-पुरुष-आचरितः तद्-अर्थम् अभिनन्द्यते

Analysis

Word Lemma Parse
प्रत्यगात्मम् प्रत्यगात्म pos=a,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
पश्याम्य् दृश् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
स्वयम् स्वयम् pos=i
भारः भार pos=n,g=m,c=1,n=s
सत् सत् pos=a,comp=y
पुरुष पुरुष pos=n,comp=y
आचरितः आचर् pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभिनन्द्यते अभिनन्द् pos=v,p=3,n=s,l=lat