Original

असत्यसंधस्य सतश्चलस्यास्थिरचेतसः ।नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम् ॥ १८ ॥

Segmented

असत्य-संधस्य सतः चलस्य अस्थिर-चेतसः न एव देवा न पितरः प्रतीच्छन्ति इति नः श्रुतम्

Analysis

Word Lemma Parse
असत्य असत्य pos=a,comp=y
संधस्य संधा pos=n,g=m,c=6,n=s
सतः सत् pos=a,g=m,c=6,n=s
चलस्य चल pos=a,g=m,c=6,n=s
अस्थिर अस्थिर pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
देवा देव pos=n,g=m,c=1,n=p
pos=i
पितरः पितृ pos=n,g=m,c=1,n=p
प्रतीच्छन्ति प्रतीष् pos=v,p=3,n=p,l=lat
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part