Original

नैव लोभान्न मोहाद्वा न चाज्ञानात्तमोऽन्वितः ।सेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः ॥ १७ ॥

Segmented

न एव लोभान् न मोहाद् वा न च अज्ञानात् तमः-अन्वितः सेतुम् सत्यस्य भेत्स्यामि गुरोः सत्य-प्रतिश्रवः

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
लोभान् लोभ pos=n,g=m,c=5,n=s
pos=i
मोहाद् मोह pos=n,g=m,c=5,n=s
वा वा pos=i
pos=i
pos=i
अज्ञानात् अज्ञान pos=n,g=n,c=5,n=s
तमः तमस् pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
सेतुम् सेतु pos=n,g=m,c=2,n=s
सत्यस्य सत्य pos=n,g=n,c=6,n=s
भेत्स्यामि भिद् pos=v,p=1,n=s,l=lrt
गुरोः गुरु pos=n,g=m,c=6,n=s
सत्य सत्य pos=a,comp=y
प्रतिश्रवः प्रतिश्रव pos=n,g=m,c=1,n=s