Original

सोऽहं पितुर्निदेशं तु किमर्थं नानुपालये ।सत्यप्रतिश्रवः सत्यं सत्येन समयीकृतः ॥ १६ ॥

Segmented

सो ऽहम् पितुः निदेशम् तु किम् अर्थम् न अनुपालये सत्य-प्रतिश्रवः सत्यम् सत्येन समयीकृतः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
निदेशम् निदेश pos=n,g=m,c=2,n=s
तु तु pos=i
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
pos=i
अनुपालये अनुपालय् pos=v,p=1,n=s,l=lat
सत्य सत्य pos=a,comp=y
प्रतिश्रवः प्रतिश्रव pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
समयीकृतः समयीकृ pos=va,g=m,c=1,n=s,f=part