Original

एकः पालयते लोकमेकः पालयते कुलम् ।मज्जत्येको हि निरय एकः स्वर्गे महीयते ॥ १५ ॥

Segmented

एकः पालयते लोकम् एकः पालयते कुलम् मज्जत्य् एको हि निरय एकः स्वर्गे महीयते

Analysis

Word Lemma Parse
एकः एक pos=n,g=m,c=1,n=s
पालयते पालय् pos=v,p=3,n=s,l=lat
लोकम् लोक pos=n,g=m,c=2,n=s
एकः एक pos=n,g=m,c=1,n=s
पालयते पालय् pos=v,p=3,n=s,l=lat
कुलम् कुल pos=n,g=n,c=2,n=s
मज्जत्य् मज्ज् pos=v,p=3,n=s,l=lat
एको एक pos=n,g=m,c=1,n=s
हि हि pos=i
निरय निरय pos=n,g=m,c=7,n=s
एकः एक pos=n,g=m,c=1,n=s
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat