Original

दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च ।वेदाः सत्यप्रतिष्ठानास्तस्मात्सत्यपरो भवेत् ॥ १४ ॥

Segmented

दत्तम् इष्टम् हुतम् च एव तप्तानि च तपांसि च वेदाः सत्य-प्रतिष्ठानाः तस्मात् सत्य-परः भवेत्

Analysis

Word Lemma Parse
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
इष्टम् यज् pos=va,g=n,c=1,n=s,f=part
हुतम् हु pos=va,g=n,c=1,n=s,f=part
pos=i
एव एव pos=i
तप्तानि तप् pos=va,g=n,c=1,n=p,f=part
pos=i
तपांसि तपस् pos=n,g=n,c=1,n=p
pos=i
वेदाः वेद pos=n,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
प्रतिष्ठानाः प्रतिष्ठान pos=n,g=m,c=1,n=p
तस्मात् तद् pos=n,g=n,c=5,n=s
सत्य सत्य pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin