Original

उद्विजन्ते यथा सर्पान्नरादनृतवादिनः ।धर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ॥ १२ ॥

Segmented

उद्विजन्ते यथा सर्पान् नराद् अनृत-वादिनः धर्मः सत्यम् परो लोके मूलम् स्वर्गस्य च उच्यते

Analysis

Word Lemma Parse
उद्विजन्ते उद्विज् pos=v,p=3,n=p,l=lat
यथा यथा pos=i
सर्पान् सर्प pos=n,g=m,c=5,n=s
नराद् नर pos=n,g=m,c=5,n=s
अनृत अनृत pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=5,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
परो पर pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
मूलम् मूल pos=n,g=n,c=1,n=s
स्वर्गस्य स्वर्ग pos=n,g=m,c=6,n=s
pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat