Original

ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे ।सत्यवादी हि लोकेऽस्मिन्परमं गच्छति क्षयम् ॥ ११ ॥

Segmented

ऋषयः च एव देवाः च सत्यम् एव हि मेनिरे सत्य-वादी हि लोके ऽस्मिन् परमम् गच्छति क्षयम्

Analysis

Word Lemma Parse
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
एव एव pos=i
हि हि pos=i
मेनिरे मन् pos=v,p=3,n=p,l=lit
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
हि हि pos=i
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
परमम् परम pos=a,g=m,c=2,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
क्षयम् क्षय pos=n,g=m,c=2,n=s