Original

सत्यमेवानृशंस्यं च राजवृत्तं सनातनम् ।तस्मात्सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः ॥ १० ॥

Segmented

सत्यम् एव आनृशंस्यम् च राज-वृत्तम् सनातनम् तस्मात् सत्य-आत्मकम् राज्यम् सत्ये लोकः प्रतिष्ठितः

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=1,n=s
एव एव pos=i
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=1,n=s
pos=i
राज राजन् pos=n,comp=y
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
सनातनम् सनातन pos=a,g=n,c=1,n=s
तस्मात् तस्मात् pos=i
सत्य सत्य pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
सत्ये सत्य pos=n,g=n,c=7,n=s
लोकः लोक pos=n,g=m,c=1,n=s
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part