Original

राजभोगाननुभवन्महार्हान्पार्थिवात्मज ।विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे ॥ ९ ॥

Segmented

राज-भोगान् अनुभवन् महार्हान् पार्थिव-आत्मज विहर त्वम् अयोध्यायाम् यथा शक्रस् त्रिविष्टपे

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
भोगान् भोग pos=n,g=m,c=2,n=p
अनुभवन् अनुभू pos=va,g=m,c=1,n=s,f=part
महार्हान् महार्ह pos=a,g=m,c=2,n=p
पार्थिव पार्थिव pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s
विहर विहृ pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
अयोध्यायाम् अयोध्या pos=n,g=f,c=7,n=s
यथा यथा pos=i
शक्रस् शक्र pos=n,g=m,c=1,n=s
त्रिविष्टपे त्रिविष्टप pos=n,g=n,c=7,n=s