Original

पित्र्यं राज्यं समुत्सृज्य स नार्हति नरोत्तम ।आस्थातुं कापथं दुःखं विषमं बहुकण्टकम् ॥ ७ ॥

Segmented

पित्र्यम् राज्यम् समुत्सृज्य स न अर्हति नर-उत्तम आस्थातुम् कापथम् दुःखम् विषमम् बहु-कण्टकम्

Analysis

Word Lemma Parse
पित्र्यम् पित्र्य pos=a,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
समुत्सृज्य समुत्सृज् pos=vi
तद् pos=n,g=m,c=1,n=s
pos=i
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
नर नर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
आस्थातुम् आस्था pos=vi
कापथम् कापथ pos=n,g=m,c=2,n=s
दुःखम् दुःख pos=a,g=m,c=2,n=s
विषमम् विषम pos=a,g=m,c=2,n=s
बहु बहु pos=a,comp=y
कण्टकम् कण्टक pos=n,g=m,c=2,n=s