Original

एवमेव मनुष्याणां पिता माता गृहं वसु ।आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः ॥ ६ ॥

Segmented

एवम् एव मनुष्याणाम् पिता माता गृहम् वसु आवास-मात्रम् काकुत्स्थ सज्जन्ते न अत्र सत्-जनाः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एव एव pos=i
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
पिता पितृ pos=n,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
गृहम् गृह pos=n,g=n,c=1,n=s
वसु वसु pos=n,g=n,c=1,n=s
आवास आवास pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=1,n=s
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
सज्जन्ते सञ्ज् pos=v,p=3,n=p,l=lat
pos=i
अत्र अत्र pos=i
सत् सत् pos=a,comp=y
जनाः जन pos=n,g=m,c=1,n=p