Original

यथा ग्रामान्तरं गच्छन्नरः कश्चित्क्वचिद्वसेत् ।उत्सृज्य च तमावासं प्रतिष्ठेतापरेऽहनि ॥ ५ ॥

Segmented

यथा ग्राम-अन्तरम् गच्छन् नरः कश्चित् क्वचिद् वसेत् उत्सृज्य च तम् आवासम् प्रतिष्ठेत अपरे ऽहनि

Analysis

Word Lemma Parse
यथा यथा pos=i
ग्राम ग्राम pos=n,comp=y
अन्तरम् अन्तर pos=a,g=m,c=2,n=s
गच्छन् गम् pos=va,g=m,c=1,n=s,f=part
नरः नर pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
क्वचिद् क्वचिद् pos=i
वसेत् वस् pos=v,p=3,n=s,l=vidhilin
उत्सृज्य उत्सृज् pos=vi
pos=i
तम् तद् pos=n,g=m,c=2,n=s
आवासम् आवास pos=n,g=m,c=2,n=s
प्रतिष्ठेत प्रस्था pos=v,p=3,n=s,l=vidhilin
अपरे अपर pos=n,g=m,c=7,n=s
ऽहनि अहर् pos=n,g=,c=7,n=s