Original

तस्मान्माता पिता चेति राम सज्जेत यो नरः ।उन्मत्त इव स ज्ञेयो नास्ति काचिद्धि कस्यचित् ॥ ४ ॥

Segmented

तस्मान् माता पिता च इति राम सज्जेत यो नरः उन्मत्त इव स ज्ञेयो न अस्ति काचिद् हि कस्यचित्

Analysis

Word Lemma Parse
तस्मान् तस्मात् pos=i
माता मातृ pos=n,g=f,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
pos=i
इति इति pos=i
राम राम pos=n,g=m,c=8,n=s
सज्जेत सञ्ज् pos=v,p=3,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
उन्मत्त उन्मद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
तद् pos=n,g=m,c=1,n=s
ज्ञेयो ज्ञा pos=va,g=m,c=1,n=s,f=krtya
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
काचिद् कश्चित् pos=n,g=f,c=1,n=s
हि हि pos=i
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s