Original

कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केनचित् ।यदेको जायते जन्तुरेक एव विनश्यति ॥ ३ ॥

Segmented

कः कस्य पुरुषो बन्धुः किम् आप्यम् कस्य केनचित् यद् एको जायते जन्तुः एक एव विनश्यति

Analysis

Word Lemma Parse
कः pos=n,g=m,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
बन्धुः बन्धु pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
आप्यम् आप् pos=va,g=n,c=1,n=s,f=krtya
कस्य pos=n,g=m,c=6,n=s
केनचित् कश्चित् pos=n,g=m,c=3,n=s
यद् यत् pos=i
एको एक pos=n,g=m,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
जन्तुः जन्तु pos=n,g=m,c=1,n=s
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
विनश्यति विनश् pos=v,p=3,n=s,l=lat