Original

साधु राघव मा भूत्ते बुद्धिरेवं निरर्थका ।प्राकृतस्य नरस्येव आर्य बुद्धेस्तपस्विनः ॥ २ ॥

Segmented

साधु राघव मा भूत् ते बुद्धिः एवम् निरर्थका प्राकृतस्य नरस्य इव आर्य-बुद्धेः तपस्विनः

Analysis

Word Lemma Parse
साधु साधु pos=a,g=n,c=2,n=s
राघव राघव pos=n,g=m,c=8,n=s
मा मा pos=i
भूत् भू pos=v,p=3,n=s,l=lun_unaug
ते त्वद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
एवम् एवम् pos=i
निरर्थका निरर्थक pos=a,g=f,c=1,n=s
प्राकृतस्य प्राकृत pos=a,g=m,c=6,n=s
नरस्य नर pos=n,g=m,c=6,n=s
इव इव pos=i
आर्य आर्य pos=a,comp=y
बुद्धेः बुद्धि pos=n,g=m,c=6,n=s
तपस्विनः तपस्विन् pos=n,g=m,c=6,n=s