Original

सतां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् ।राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः ॥ १७ ॥

Segmented

सताम् बुद्धिम् पुरस्कृत्य सर्व-लोक-निदर्शिन् राज्यम् त्वम् प्रतिगृह्णीष्व भरतेन प्रसादितः

Analysis

Word Lemma Parse
सताम् सत् pos=a,g=m,c=6,n=p
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
निदर्शिन् निदर्शिन् pos=a,g=f,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रतिगृह्णीष्व प्रतिग्रह् pos=v,p=2,n=s,l=lot
भरतेन भरत pos=n,g=m,c=3,n=s
प्रसादितः प्रसादय् pos=va,g=m,c=1,n=s,f=part