Original

स नास्ति परमित्येव कुरु बुद्धिं महामते ।प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु ॥ १६ ॥

Segmented

स न अस्ति परम् इत्य् एव कुरु बुद्धिम् महामते प्रत्यक्षम् यत् तद् आतिष्ठ परोक्षम् पृष्ठतः कुरु

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
परम् परम् pos=i
इत्य् इति pos=i
एव एव pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
महामते महामति pos=a,g=m,c=8,n=s
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
आतिष्ठ आस्था pos=v,p=2,n=s,l=lot
परोक्षम् परोक्ष pos=a,g=n,c=2,n=s
पृष्ठतः पृष्ठतस् pos=i
कुरु कृ pos=v,p=2,n=s,l=lot