Original

दानसंवनना ह्येते ग्रन्था मेधाविभिः कृताः ।यजस्व देहि दीक्षस्व तपस्तप्यस्व संत्यज ॥ १५ ॥

Segmented

दान-संवननाः ह्य् एते ग्रन्था मेधाविभिः कृताः यजस्व देहि दीक्षस्व तपस् तप्यस्व संत्यज

Analysis

Word Lemma Parse
दान दान pos=n,comp=y
संवननाः संवनन pos=a,g=m,c=1,n=p
ह्य् हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
ग्रन्था ग्रन्थ pos=n,g=m,c=1,n=p
मेधाविभिः मेधाविन् pos=a,g=m,c=3,n=p
कृताः कृ pos=va,g=m,c=1,n=p,f=part
यजस्व यज् pos=v,p=2,n=s,l=lot
देहि दा pos=v,p=2,n=s,l=lot
दीक्षस्व दीक्ष् pos=v,p=2,n=s,l=lot
तपस् तपस् pos=n,g=n,c=2,n=s
तप्यस्व तप् pos=v,p=2,n=s,l=lot
संत्यज संत्यज् pos=v,p=2,n=s,l=lot