Original

यदि भुक्तमिहान्येन देहमन्यस्य गच्छति ।दद्यात्प्रवसतः श्राद्धं न तत्पथ्यशनं भवेत् ॥ १४ ॥

Segmented

यदि भुक्तम् इह अन्येन देहम् अन्यस्य गच्छति दद्यात् प्रवसतः श्राद्धम् न तत् पथ्य् अशनम् भवेत्

Analysis

Word Lemma Parse
यदि यदि pos=i
भुक्तम् भुज् pos=va,g=n,c=1,n=s,f=part
इह इह pos=i
अन्येन अन्य pos=n,g=m,c=3,n=s
देहम् देह pos=n,g=n,c=1,n=s
अन्यस्य अन्य pos=n,g=m,c=6,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
प्रवसतः प्रवस् pos=va,g=m,c=6,n=s,f=part
श्राद्धम् श्राद्ध pos=n,g=n,c=2,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
पथ्य् पथिन् pos=n,g=m,c=7,n=s
अशनम् अशन pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin