Original

अष्टका पितृदैवत्यमित्ययं प्रसृतो जनः ।अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति ॥ १३ ॥

Segmented

इत्य् अयम् प्रसृतो जनः अन्नस्य उपद्रवम् पश्य मृतो हि किम् अशिष्यति

Analysis

Word Lemma Parse
इत्य् इति pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
प्रसृतो प्रसृ pos=va,g=m,c=1,n=s,f=part
जनः जन pos=n,g=m,c=1,n=s
अन्नस्य अन्न pos=n,g=n,c=6,n=s
उपद्रवम् उपद्रव pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
मृतो मृ pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
किम् pos=n,g=n,c=2,n=s
अशिष्यति अश् pos=v,p=3,n=s,l=lrt