Original

गतः स नृपतिस्तत्र गन्तव्यं यत्र तेन वै ।प्रवृत्तिरेषा मर्त्यानां त्वं तु मिथ्या विहन्यसे ॥ ११ ॥

Segmented

गतः स नृपतिस् तत्र गन्तव्यम् यत्र तेन वै प्रवृत्तिः एषा मर्त्यानाम् त्वम् तु मिथ्या विहन्यसे

Analysis

Word Lemma Parse
गतः गम् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
नृपतिस् नृपति pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
गन्तव्यम् गम् pos=va,g=n,c=1,n=s,f=krtya
यत्र यत्र pos=i
तेन तद् pos=n,g=m,c=3,n=s
वै वै pos=i
प्रवृत्तिः प्रवृत्ति pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
मर्त्यानाम् मर्त्य pos=n,g=m,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
मिथ्या मिथ्या pos=i
विहन्यसे विहन् pos=v,p=2,n=s,l=lat