Original

न ते कश्चिद्दशरतःस्त्वं च तस्य न कश्चन ।अन्यो राजा त्वमन्यश्च तस्मात्कुरु यदुच्यते ॥ १० ॥

Segmented

न ते कश्चिद् दशरतस् त्वम् च तस्य न अन्यो राजा त्वम् अन्यः च तस्मात् कुरु यद् उच्यते

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=4,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
दशरतस् त्वद् pos=n,g=,c=1,n=s
त्वम् pos=i
तद् pos=n,g=m,c=6,n=s
तस्य pos=i
कश्चन pos=n,g=m,c=1,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
pos=i
तस्मात् तस्मात् pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
यद् यद् pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat