Original

आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तमः ।उवाच रामं धर्मज्ञं धर्मापेतमिदं वचः ॥ १ ॥

Segmented

आश्वासयन्तम् भरतम् जाबालिः ब्राह्मण-उत्तमः उवाच रामम् धर्म-ज्ञम् धर्म-अपेतम् इदम् वचः

Analysis

Word Lemma Parse
आश्वासयन्तम् आश्वासय् pos=va,g=m,c=2,n=s,f=part
भरतम् भरत pos=n,g=m,c=2,n=s
जाबालिः जाबालि pos=n,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रामम् राम pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
अपेतम् अपे pos=va,g=n,c=2,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s