Original

नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि ।किं कृतं तव रामेण पापे पापं मयापि वा ॥ ३३ ॥

Segmented

नृशंसे दुष्ट-चारित्रे कुलस्य अस्य विनाशिनि किम् कृतम् तव रामेण पापे पापम् मया अपि वा

Analysis

Word Lemma Parse
नृशंसे नृशंस pos=a,g=f,c=8,n=s
दुष्ट दुष् pos=va,comp=y,f=part
चारित्रे चारित्र pos=n,g=f,c=8,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
विनाशिनि विनाशिन् pos=a,g=f,c=8,n=s
किम् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
रामेण राम pos=n,g=m,c=3,n=s
पापे पाप pos=a,g=f,c=8,n=s
पापम् पाप pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अपि अपि pos=i
वा वा pos=i