Original

सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः ।स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः ॥ ९ ॥

Segmented

सर्व एव तु तस्य इष्टाः चत्वारः पुरुष-ऋषभाः स्व-शरीरात् विनिर्वृत्ताः चत्वार इव बाहवः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
इष्टाः इष् pos=va,g=m,c=1,n=p,f=part
चत्वारः चतुर् pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
शरीरात् शरीर pos=n,g=n,c=5,n=s
विनिर्वृत्ताः विनिर्वृत्त pos=a,g=m,c=1,n=p
चत्वार चतुर् pos=n,g=m,c=1,n=p
इव इव pos=i
बाहवः बाहु pos=n,g=m,c=1,n=p