Original

राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ ।उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ ॥ ८ ॥

Segmented

राजा अपि तौ महा-तेजाः सस्मार प्रोषितौ सुतौ उभौ भरत-शत्रुघ्नौ महा-इन्द्र-वरुण-उपमौ

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
तौ तद् pos=n,g=m,c=2,n=d
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सस्मार स्मृ pos=v,p=3,n=s,l=lit
प्रोषितौ प्रवस् pos=va,g=m,c=2,n=d,f=part
सुतौ सुत pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
भरत भरत pos=n,comp=y
शत्रुघ्नौ शत्रुघ्न pos=n,g=m,c=2,n=d
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
वरुण वरुण pos=n,comp=y
उपमौ उपम pos=a,g=m,c=2,n=d