Original

तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः ।भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम् ॥ ७ ॥

Segmented

तत्र अपि निवसन्तौ तौ तर्प्यमाणौ च कामतः भ्रातरौ स्मरताम् वीरौ वृद्धम् दशरथम् नृपम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपि अपि pos=i
निवसन्तौ निवस् pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
तर्प्यमाणौ तर्पय् pos=va,g=m,c=1,n=d,f=part
pos=i
कामतः काम pos=n,g=m,c=5,n=s
भ्रातरौ भ्रातृ pos=n,g=m,c=2,n=d
स्मरताम् स्मृ pos=v,p=3,n=d,l=lot
वीरौ वीर pos=n,g=m,c=1,n=d
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
दशरथम् दशरथ pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s