Original

स तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतः ।मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः ॥ ६ ॥

Segmented

स तत्र न्यवसद् भ्रात्रा सह सत्कार-सत्कृतः मातुलेन अश्वपति पुत्र-स्नेहेन लालितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
न्यवसद् निवस् pos=v,p=3,n=s,l=lan
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
सह सह pos=i
सत्कार सत्कार pos=n,comp=y
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
मातुलेन मातुल pos=n,g=m,c=3,n=s
अश्वपति अश्वपति pos=n,g=m,c=3,n=s
पुत्र पुत्र pos=n,comp=y
स्नेहेन स्नेह pos=n,g=m,c=3,n=s
लालितः लालय् pos=va,g=m,c=1,n=s,f=part