Original

युधाजित्प्राप्य भरतं सशत्रुघ्नं प्रहर्षितः ।स्वपुरं प्राविशद्वीरः पिता तस्य तुतोष ह ॥ ५ ॥

Segmented

युधाजित् प्राप्य भरतम् स शत्रुघ्नम् प्रहर्षितः स्व-पुरम् प्राविशद् वीरः पिता तस्य तुतोष ह

Analysis

Word Lemma Parse
युधाजित् युधाजित् pos=n,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
भरतम् भरत pos=n,g=m,c=2,n=s
pos=i
शत्रुघ्नम् शत्रुघ्न pos=n,g=m,c=2,n=s
प्रहर्षितः प्रहर्षय् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
प्राविशद् प्रविश् pos=v,p=3,n=s,l=lan
वीरः वीर pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तुतोष तुष् pos=v,p=3,n=s,l=lit
pos=i