Original

आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम् ।मातॄंश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ ॥ ४ ॥

Segmented

आपृच्छ्य पितरम् शूरो रामम् च अक्लिष्ट-कारिणम् मातॄंः च अपि नर-श्रेष्ठः शत्रुघ्न-सहितः ययौ

Analysis

Word Lemma Parse
आपृच्छ्य आप्रच्छ् pos=vi
पितरम् पितृ pos=n,g=m,c=2,n=s
शूरो शूर pos=n,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
pos=i
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कारिणम् कारिन् pos=a,g=m,c=2,n=s
मातॄंः मातृ pos=n,g=f,c=2,n=p
pos=i
अपि अपि pos=i
नर नर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
शत्रुघ्न शत्रुघ्न pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit